A 406-4 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 406/4
Title: Jātakābharaṇa
Dimensions: 23.8 x 9.7 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/261
Remarks:
Reel No. A 406-4 Inventory No. 26903
Title Jātakābharaṇa
Author Ḍhuṃḍhirāja Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 11.0 cm
Folios 33
Lines per Folio 12–15
Foliation figures in the upper left-hand margin under the abbreviation jā.bha. and in the lower right-hand margin under the word rāmaḥ on the verso
Scribe Devīnātha
Date of Copying ŚS 1774
Place of Deposit NAK
Accession No. 3/261
Manuscript Features
Excerpts
Beginning
atha sarvatobhadracakroddhāraḥ || ||
uktaṃ ca narapatijayacaryāyāṃ || ||
athātaḥ saṃpravakṣyāmi cakraṃ trailokyadīpakaṃ ||
vikhyātaṃ sarvatobhadraṃ (2) sadhyaḥ pratyayakārakaṃ || 1 ||
yāmyottarāḥ prāg aparāś ca koṣṭhā
navātra cakre sudhiyā vidheyāḥ (3) ||
svararkṣavarṇādikam atra lekhyaṃ
prasiddhabhāvān na mayā niruktaṃ || 2 || (fol. 61r1–3)
End
godāvarītīravirājamānaṃ
pārthābhidhānaṃ puṭabhedanaṃ syāt ||
sadgo(7)lavidhyāmalakīrttibhājāṃ
matpūrvajānāṃ vasatisthalaṃ tat || 4 ||
taṃtrajñadaivajñanṛsiṃhasūnur
gajānanārādhanatābhimānaḥ ||
śrī(8)ḍhuṃḍhirājo racayāvabhūve
horāgamānukramam ādareṇa || 5 || || || (fol. 93r6–8)
Colophon
iti śrīdaivajñaḍhuṇḍhirājaviracite jātakabhara(9)ṇe strīcakrādhyāyaḥ || || || samāptam idaṃ jātakābharaṇam || || ||
vedāgābdamite śāke bhāskare dvanvdam āśrite ||
jā(10)takābharaṇaṃ nūnaṃ devīnātho vyalīlikhat || ||
śubham bhavatu sutarām anena śrījagadīśaḥ prīto stu || ||
samāptam idam (fol. 93r8–10)
Microfilm Details
Reel No. A 406/4
Date of Filming 25-07-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols.61v–62r (The first one has been microfilmed as a third exposure), 92v–93r (The first one has been microfilmed as a fifth exposure) and a blank folio once at the beginning as a second exposure and other as a fourth exposure.
Catalogued by BK/JU
Date 05-07-2006
Bibliography