A 406-4 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/4
Title: Jātakābharaṇa
Dimensions: 23.8 x 9.7 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/261
Remarks:


Reel No. A 406-4 Inventory No. 26903

Title Jātakābharaṇa

Author Ḍhuṃḍhirāja Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Folios 33

Lines per Folio 12–15

Foliation figures in the upper left-hand margin under the abbreviation jā.bha. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Devīnātha

Date of Copying ŚS 1774

Place of Deposit NAK

Accession No. 3/261

Manuscript Features

Excerpts

Beginning

atha sarvatobhadracakroddhāraḥ ||    ||

uktaṃ ca narapatijayacaryāyāṃ ||     ||

athātaḥ saṃpravakṣyāmi cakraṃ trailokyadīpakaṃ ||

vikhyātaṃ sarvatobhadraṃ (2) sadhyaḥ pratyayakārakaṃ || 1 ||

yāmyottarāḥ prāg aparāś ca koṣṭhā

navātra cakre sudhiyā vidheyāḥ (3) ||

svararkṣavarṇādikam atra lekhyaṃ

prasiddhabhāvān na mayā niruktaṃ || 2 || (fol. 61r1–3)

End

godāvarītīravirājamānaṃ

pārthābhidhānaṃ puṭabhedanaṃ syāt ||

sadgo(7)lavidhyāmalakīrttibhājāṃ

matpūrvajānāṃ vasatisthalaṃ tat || 4 ||

taṃtrajñadaivajñanṛsiṃhasūnur

gajānanārādhanatābhimānaḥ ||

śrī(8)ḍhuṃḍhirājo racayāvabhūve

horāgamānukramam ādareṇa || 5 ||     ||      || (fol. 93r6–8)

Colophon

iti śrīdaivajñaḍhuṇḍhirājaviracite jātakabhara(9)ṇe strīcakrādhyāyaḥ ||     ||     || samāptam idaṃ jātakābharaṇam ||     ||     ||

vedāgābdamite śāke bhāskare dvanvdam āśrite ||

jā(10)takābharaṇaṃ nūnaṃ devīnātho vyalīlikhat ||     ||

śubham bhavatu sutarām anena śrījagadīśaḥ prīto stu ||     ||

samāptam idam (fol. 93r8–10)

Microfilm Details

Reel No. A 406/4

Date of Filming 25-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols.61v–62r (The first one has been microfilmed as a third exposure), 92v–93r (The first one has been microfilmed as a fifth exposure) and a blank folio once at the beginning as a second exposure and other as a fourth exposure.

Catalogued by BK/JU

Date 05-07-2006

Bibliography